Contents

 

atha śrīmadbhagavadgītā

II. atha dvitīyodhyāyaḥ. (sāṅkhyayogaḥ)

sañjaya uvāca

1 taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam |

viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ ||

śrībhagavān uvāca

2 kutas tvā kaśmalam idaṃ viṣame samupasthitam |

anāryajuṣṭam asvargyam akīrtikaram arjuna ||

3 klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate |

kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa ||

arjuna uvāca

4 kathaṃ bhīṣmam ahaṃ sāṅkhye droṇaṃ ca madhusūdana

iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana |

gurūn ahatvā hi mahānubhāvān

śreyo bhoktuṃ bhaikṣyam apīha loke |

5 hatvārthakāmāṃstu gurunihaiva |

bhuñjjīya bhogān rudhirapradigdhān ||

6 na caitad vidmaḥ kataran no garīyo

yad vā jayema yadi vā no jayeyuḥ |

yān eva hatvā na jijīviṣāmas

tevasthitāḥ pramukhe dhārtarāṣṭrāḥ ||

7 kārpaṇyadoṣopahatasvabhāvaḥ

pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ |

yac chreyaḥ syān niścitaṃ brūhi tan me

śiṣyastehaṃ śādhi māṃ tvāṃ prapannam ||

8 na hi prapaśyāmi mamāpanudyād

yac chokam ucchoṣaṇam indriyāṇām |

avāpya bhūmāv asapatnam ṛddhaṃ

rājyaṃ surāṇām api cādhipatyam ||

sañjaya uvāca

9 evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ |

na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha ||

10 tam uvāca hṛṣīkeśaḥ prahasann iva bhārata |

senayor ubhayor madhye viṣīdantam idaṃ vacaḥ ||

śrībhagavān uvāca

11 aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase |

gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ ||

12 natv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ |

na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param ||

13 dehinosmin yathā dehe kaumāraṃ yauvanaṃ jarā |

tathā dehāntaraprāptir dhīras tatra na muhyati ||

14 mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ |

āgamāpāyinonityās tāṃs titikṣasva bhārata ||

15 yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha |

samaduḥkhasukhaṃ dhīraṃ somṛtatvāya kalpate ||

16 nāsato vidyate bhāvo nābhāvo vidyate sataḥ |

ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ ||

17 avināśi tu tad viddhi yena sarvam idaṃ tatam |

vināśam avyayasyāsya na kaścit kartum arhati ||

18 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |

anāśinoprameyasya tasmād yudhyasva bhārata ||

19 ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam

ubhau tau na vijānīto nāyaṃ hanti na hanyate |

na jāyate mriyate vā kadācin

nāyaṃ bhūtvā bhavitā vā na bhūyaḥ ||

20 ajo nityaḥ śāśvatoyaṃ purāṇo |

na hanyate hanyamāne śarīre ||

21 vedāvināśinaṃ nityaṃ ya enam ajam avyayam |

kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||

20 vāsāṃsi jīrṇāni yathā vihāya

navāni gṛhṇāti naroparāṇi |

tathā śarīrāṇi vihāya jīrṇāni

anyāni saṃyāti navāni dehī ||

23 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ |

na cainaṃ kledayanty āpo na śoṣayati mārutaḥ ||

24 acchedyoyam adāhyoyam akledyośoṣya eva ca |

nityaḥ sarvagataḥ sthāṇur acaloyaṃ sanātanaḥ ||

25 avyaktoyam acintyoyam avikaryoyam ucyate |

tasmād evaṃ viditvainaṃ nānuśocitum arhasi ||

26 atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam |

tathāpi tvaṃ mahābāho naivaṃ śocitum arhasi ||

27 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca |

tasmād aparihāryerthe na tvaṃ śocitum arhasi ||

28 avyaktādīni bhūtāni vyaktamadhyāni bhārata |

avyaktanidhanāny eva tatra kā paridevanā ||

29 āścaryavat paśyati kaścid enam

āścaryavad vadati tathaiva cānyaḥ |

āścaryavac cainam anyaḥ śṛṇoti

śrutvāpy enaṃ veda na caiva kaścit ||

30 dehī nityam avadhyoyaṃ dehe sarvasya bhārata |

tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi ||

31 svadharmam api cāvekṣya na vikampitum arhasi |

dharmyād dhi yuddhāc chreyonyat kṣatriyasya na vidyate ||

32 yadṛcchayā copapannaṃ svargadvāram apāvṛtam |

sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam ||

33 atha cet tvam imaṃ dhārmyaṃ saṅgrāmaṃ na kariṣyasi |

tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi ||

34 akīrtiṃ cāpi bhūtāni kathayiṣyanti tevyayām |

saṃbhāvitasya cākīrtir maraṇād atiricyate ||

35 bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ |

yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||

36 avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ |

nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim ||

37 hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm |

tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ||

38 sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |

tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi ||

39 eṣā tebhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu |

buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||

40 nehābhikramanāśosti pratyavāyo na vidyate |

svalpam apy asya dharmasya trāyate mahato bhayāt ||

41 vyavasāyātmikā buddhir ekeha kurunandana |

bahuśākhā hy anantāś ca buddhayovyavasāyinām ||

42 yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ |

vedavādaratāḥ pārtha nānyad astīti vādinaḥ ||

43 kāmātmānaḥ svargaparā janmakarmaphalapradām |

kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||

44 bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām |

vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||

45 traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna |

nirdvandvo nityasatvastho niryogakṣema ātmavān ||

46 yāvān artha udapāne sarvataḥ saṃplutodake |

tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ||

47 karmaṇy evādhikāras te mā phaleṣu kadācana |

mā karmaphalahetur bhūr mā te saṅgostv akarmaṇi ||

48 yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya |

siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||

49 dūreṇa hy avaraṃ karma buddhiyogād dhanañjaya |

buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ ||

50 buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |

tasmād yogāya yujyasva yogaḥ karmasu kauśalam ||

51 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |

janmabandhavinirmuktāḥ padaṃ gacchhanty anāmayam ||

52 yadā te mohakalilaṃ buddhir vyatitariṣyati |

tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||

53 śrutivipratipannā te yadā sthāsyati niścalā |

samādhāv acalā buddhis tadā yogam avāpsyasi ||

arjuna uvāca

54 sthitaprajñasya kā bhāṣā samādhisthasya keśava |

sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim ||

śrībhagavān uvāca

55 prajahāti yadā kāmān sarvān pārtha manogatān |

ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate ||

56 duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ |

vītarāgabhayakrodhaḥ sthitadhīr munir ucyate ||

57 yaḥ sarvatrānabhisnehas tattatprāpya śubhāśubham |

nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||

58 yadā saṃharate cāyaṃ kūrmoṅgānīva sarvaśaḥ |

indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ||

59 viṣayā vinivartante nirāhārasya dehinaḥ |

rasavarjaṃ rasopy asya paraṃ dṛṣṭvā nivartate ||

60 yatato hy api kaunteya puruṣasya vipaścitaḥ |

indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||

61 tāni sarvāṇi saṃyamya yukta āsīta matparaḥ |

vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ||

62 dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate |

saṅgāt sañjāyate kāmaḥ kāmāt krodhobhijāyate ||

63 krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ |

smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati ||

64 rāgadveṣavimuktais tu viṣayān indriyaiś caran |

ātmavaśyair vidheyātmā prasādam adhigacchati ||

65 prasāde sarvaduḥkhānāṃ hānir asyopajāyate |

prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate ||

66 nāsti buddhir ayuktasya na cāyuktasya bhāvanā |

na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham ||

67 indriyāṇāṃ hi caratāṃ yan manonuvidhīyate |

tad asya harati prajñāṃ vāyur nāvam ivāmbhasi ||

68 tasmād yasya mahābāho nigṛhītāni sarvaśaḥ |

indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ||

69 yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |

yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||

70 āpūryamāṇam acalapratiṣṭhaṃ

samudram āpaḥ praviśanti yadvat |

tadvat kāmā yaṃ praviśanti sarve

sa śāntim āpnoti na kāmakāmī ||

71 vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ |

nirmamo nirahaṃkāraḥ sa śāntim adhigacchhati ||

72 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |

sthitvāsyām antakālepi brahmanirvāṇam ṛcchati ||