Contents

 

[Edited with sandhi removed and paragraphs following Olivelle's English translation.]

Māṇḍūkya-Upaniṣad

1Om iti etat akṣaram idam sarvam. Tasya upavyākhyānam. Bhūtam bhavat bhaviṣyat iti sarvam oṅkāraḥ eva. Yat ca anyat trikālātītam tat api oṅkāraḥ eva. 2Sarvam hi etat brahma. Ayam ātmā brahma. Saḥ ayam ātmā catuṣpāt.

3Jāgaritasthānaḥ bahiḥprajñaḥ saptāṅgaḥ ekonaviṃśatimukhaḥ sthūlabhuk vaiśvānaraḥ prathamaḥ pādaḥ.

4Svapnasthānaḥ antaḥprajñaḥ saptāṅgaḥ ekonaviṃśatimukhaḥ pravivikta-bhuk taijasaḥ dvitīyaḥ pādaḥ.

5Yatra suptaḥ na kañcana kāmam kāmayate na kañcana svapnam paśyati tat suṣuptam. Suṣuptasthānaḥ ekībhūtaḥ prajñānaghanaḥ eva ānandamayaḥ hi ānandabhuk cetomukhaḥ prājñaḥ tṛtīyaḥ pādaḥ. 6Eṣaḥ sarveśvaraḥ. Eṣaḥ sarva-jñaḥ. Eṣaḥ antaryāmī. Eṣaḥ yoniḥ sarvasya. Prabhavāpyayau hi bhūtānām.

7Na antaḥprajñam na bahiḥprajñam na ubhayataḥprajñam na prajñāna-ghanam na prajñam na aprajñam. Adṛṣṭam avyavahāryam agrāhyam alakṣaṇam acintyam avyapadeśyam ekātmapratyayasāram prapañcopaśamam śāntam śivam advaitam caturtham manyante. Saḥ ātmā. Saḥ vijñeyaḥ.

8Saḥ ayam ātmā adhyakṣaram oṅkāraḥ. Adhimātram pādāḥ mātrāḥ mātrāḥ ca pādāḥ akāraḥ ukāraḥ makāraḥ iti.

9Jāgaritasthānaḥ vaiśvānaraḥ akāraḥ prathamā mātrā āpteḥ ādimattvāt vā. Āpnoti ha vai sarvān kāmān ādiḥ ca bhavati.

10Svapnasthānaḥ taijasaḥ ukāraḥ dvitīyā mātrā utkarṣāt ubhayatvāt va. Utkarṣati ha vai jñānasantatim. Samānaḥ ca bhavati. Na asya abrahmavit kule bhavati yaḥ evam veda.

11Suṣuptasthānaḥ prājñaḥ makāraḥ tṛtīyā mātrā miteḥ apīteḥ vā. Minoti ha vai idam sarvam apītiḥ ca bhavati yaḥ evam veda.

12Amātraḥ caturthaḥ avyavahāryaḥ prapañcopaśamaḥ śivaḥ advaitaḥ. Evam oṅkāraḥ ātmā eva. Saṃviśati ātmanā ātmānam yaḥ evam veda.