Contents

 

KDc

Vocalic Declension (ADc)

°ā̆

°i / °u

°ī / °ū

°

°au °o

Paradigms:

kānta (adj)

‘beloved’

devaḥ (m)

‘god’

yugam (n)

‘yoke’

senā (f)

‘army’

aśvaḥ (m)

‘horse’

dānam (n)

‘gift’

senā (f)

‘army’

°ā̆

aS = S- ā̆

 

aE is defined below:

 

°a

m

n

f

 

 

 

 

N/sg

aS- aḥ

aS- am

aS- ā

A

aS- am

aS- am

aS- ām

I

aS- ena

aS- ena

aS- ayā

D

aS- āya

aS- āya

aS- āyai

Ab

aS- āt

aS- āt

aS- āyāḥ

G

aS- asya

aS- asya

aS- āyāḥ

L

aS- e

aS- e

aS- āyām

V

aS- a

aS- a

aS- e

NAV/du

aS- au

aS- e

aS- e

IDAb

aS- ābhyām

aS- ābhyām

aS- ābhyām

GL

aS- ayoḥ

aS- ayoḥ

aS- ayoḥ

NV/pl

aS- āḥ

aS- āni

aS- āḥ

A

aS- ān

aS- āni

aS- āḥ

I

aS- aiḥ

aS- aiḥ

aS- ābhiḥ

DAb

aS- ebhyaḥ

aS- ebhyaḥ

aS- ābhyaḥ

G

aS- ānām

aS- ānām

aS- ānām

L

aS- eṣu

aS- eṣu

aS- āsu

Paradigms:

śuci (adj)

‘clean’

mṛdu (adj)

‘soft’

ali (m)

‘bee’

vāri (n)

‘water’

gati (f)

‘going’

paśu (m)

‘cattle’

madhu (n)

‘honey’

dhenu (f)

‘cow’

°i / °u

iS = S- i

uS = S- u

 

Note:

Adj: DAbGL/sg/m and GL/du/m may optionally take the n-forms

S- u can in addition form f as: S-ū / S-

 

iE is defined below

 

°i

m

n

f

 

N/sg

iS- iḥ

iS- i

iS- iḥ

A

iS- im

iS- i

iS- im

I

iS- inā

iS- inā

iS-

D

iS- aye

iS- ine

iS- yai

Ab

iS- eḥ

iS- inaḥ

iS- yāḥ

G

iS- eḥ

iS- inaḥ

iS- yāḥ

L

iS- au

iS- ini

iS- yām

V

iS- e

iS- i

iS- e

NAV/du

iS- ī

iS- inī

iS- ī

IDAb

iS- ibhyām

iS- ibhyām

iS- ibhyām

GL

iS- yoḥ

iS- inoḥ

iS- yoḥ

NV/pl

iS- ayaḥ

iS- īni

iS- ayaḥ

A

iS- īn

iS- īni

iS- īḥ

I

iS- ibhiḥ

iS- ibhiḥ

iS- ibhiḥ

DAb

iS- ibhyaḥ

iS- ibhyaḥ

iS- ibhyaḥ

G

iS- īnām

iS- īnām

iS- īnām

L

iS- iṣu

iS- iṣu

iS- iṣu

 

uE is defined as

 

°u

m

n

f

 

N/sg

uS- uḥ

uS- u

uS- uḥ

A

uS- um

uS- u

uS- um

I

uS- unā

uS- unā

uS-

D

uS- ave

uS- une

uS- vai

Ab

uS- oḥ

uS- unaḥ

uS- vāḥ

G

uS- oḥ

uS- unaḥ

uS- vāḥ

L

uS- au

uS- uni

uS- vām

V

uS- o

uS- u

uS- o

NAV/du

uS- ū

uS- unī

uS- ū

IDAb

uS- ubhyām

uS- ubhyām

uS- ubhyām

GL

uS- voḥ

uS- unoḥ

uS- voḥ

NV/pl

uS- avaḥ

uS- ūni

uS- avaḥ

A

uS- ūn

uS- ūni

uS- ūḥ

I

uS- ubhiḥ

uS- ubhiḥ

uS- ubhiḥ

DAb

uS- ubhyaḥ

uS- ubhyaḥ

uS- ubhyaḥ

G

uS- ūnām

uS- ūnām

uS- ūnām

L

uS- uṣu

uS- uṣu

uS- uṣu

Paradigms:

nadī (f)

‘river’

vadhū (f)

‘woman’

dhī (f)

‘thought’

bhū (f)

‘earth’

devī (f)

‘godess’

śrī (f)

‘splendour’

irregular:

strī (f)

‘woman’

°ī / °ū

īS = S- ī

ūS = S- ū

 

These stems are allways feminine

 

īE and ūE are defined below

 

°ī °ū

Polysyllable

 

Monosyllable

 

 

ī

ū

ī

ū

N/sg

īS- ī

ūS- ū

īS- īḥ

ūS- ūḥ

A

īS- īm

ūS- ūm

īS- iyam

ūS- uvam

I

īS-

ūS-

īS- iyā

ūS- uvā

D

īS- yai

ūS- vai

īS- iye

ūS- uve

Ab

īS- yāḥ

ūS- vāḥ

īS- iyaḥ

ūS- uvaḥ

G

īS- yāḥ

ūS- vāḥ

īS- iyaḥ

ūS- uvaḥ

L

īS- yām

ūS- vām

īS- iyi

ūS- uvi

V

īS- i

ūS- u

īS- īḥ

ūS- ūḥ

NAV/du

īS- yau

ūS- vau

īS- iyau

ūS- uvau

IDAb

īS- ībhyām

ūS- ūbhyām

īS- ībhyām

ūS- ūbhyām

GL

īS- yoḥ

ūS- voḥ

īS- iyoḥ

ūS- uvoḥ

NV/pl

īS- yaḥ

ūS- vaḥ

īS- iyaḥ

ūS- uvaḥ

A

īS- īḥ

ūS- ūḥ

īS- iyaḥ

ūS- uvaḥ

I

īS- ībhiḥ

ūS- ūbhiḥ

īS- ībhiḥ

ūS- ūbhiḥ

DAb

īS- ībhyaḥ

ūS- ūbhyaḥ

īS- ībhyaḥ

ūS- ūbhyaḥ

G

īS- īnām

ūS- ūnām

īS- iyām

ūS- uvām

L

īS- īṣu

ūS- ūṣu

īS- īṣu

ūS- ūṣu

1) Paradigms:

dātṛ (m/n)

‘giver’

kartṛ (m/n)

‘doer’

svasṛ (f)

‘sister’

 

2) Paradigms:

pitṛ (m)

‘father’

mātṛ (f)

‘mother’

°

There are two declensions here:

 

1) nouns of an agent, naptṛ, bhartṛ and svasṛ

tṛS = G tṛ

naptṛ (m) ‘grandson’

bhartṛ (m) ‘husband’

svasṛ (f) ‘sister’

tṛE is defined below

 

2) the other words for relationships

S = S-

E is defined below

 

°

G tṛ (m / f )

(m / f )

G tṛ (n)

 

 

(relationships)

(rare)

N/sg

G t ā

S- ā

G t ṛ

A

G t āram

S- aram

G t ṛm

I

G t rā

S-

G t ṛṇā

D

G t re

S- re

G t ṛṇe

Ab

G t uḥ

S- uḥ

G t ṛṇaḥ

G

G t uḥ

S- uḥ

G t ṛṇaḥ

L

G t ari

S- ari

G t ṛṇi

V

G t ar

S- ar

G t ṛ

NAV/du

G t ārau

S- arau

G t ṛṇī

IDAb

G t ṛbhyām

S- ṛbhyām

G t ṛbhyām

GL

G t roḥ

S- roḥ

G t roḥ

NV/pl

G t āraḥ

S- araḥ

G t ṝṇi

A

G t ṝn

S- ṝn

G t ṝṇi

I

G t ṛbhiḥ

S- ṛbhiḥ

G t ṛbhiḥ

DAb

G t ṛbhyaḥ

S- ṛbhyaḥ

G t ṛbhyaḥ

G

G t ṝṇām

S- ṝṇām

G t ṝṇām

L

G t ṛṣu

S- ṛṣu

G t ṛṣu

°au °o

Only three words here:

go (m/f) ‘cow’

nau (f) ‘ship’

dyu (f) ‘day, sky’ (N/sg dhauḥ)