Contents

 

√ 1 akṣ, “attain”

aṃh

1 akṣ

2 akṣ

Present

I.ákṣat RV1., akṣase E1

Passive

akṣya-

Future

Simple Future: akṣiṣyati, akṣyati

Periphrastic Future: akṣitā, aṣṭā

Aorist

RAo: ācikṣat

-iṣ-Ao: ā́kṣiṣus RV1

Perfect

ānakṣa, ākṣāṇá ? RV1

Causative

akṣaya-

Desiderative

ācikṣiṣa-

Derivatives

PPP: aṣṭa; 1Abs: akṣitvā, aṣṭvā

Derived Nouns:

akṣiṣṭha. JB.

A secondary root-form from √ 1 aś, aṃś and occurring in a few isolated forms. Indra and Agni are called akṣiṣṭhau vahiṣṭhau devānām at JB. i. 304.